HPSC Assistant Professor Sanskrit Screening Test Paper 2025
HPSC अर्थात हरियाणा पब्लिक सर्विस कमीशन के द्वारा 2025 वर्ष में दिनांक 12 अक्टूबर को असिस्टेंट प्रोफेसर पद हेतु संस्कृत विषय का स्क्रीनिंग टेस्ट लिया गया।
यहां SanskritExam.Com वेबसाइट पर 12 अक्टूबर 2025 को हुए HPSC Assistant Professor Sanskrit का Screening Test Paper प्रस्तुत करवाया है। HPSC Assistant Professor Screening Test Paper Sanskrit Subject (12 October 2025) नीचे दिया गया है।
1. एतेषु कथनेषु विचार्यताम्
1. प्रकृतिः सप्तभिः रूपैः पुरुषं बध्नाति।
2. पुरुषः संसरति बध्यते मुच्यते च।
3. तत्त्वाभ्यासान्नास्मि न मे नाहमिति पुरुषः अनुभवति।
एतेषु कति कथनानि सम्यक्?
(A) केवलम् एकम् (B) केवल द्वे
(C) सर्वे त्रयः (D) न कश्चित्
(E) अनुत्तरितम्
2 एतेषु कथनेषु विचार्यताम्
1. देशकालनिमित्तानुभवावच्छिन्नेषु या समापत्तिः सा सविचारेत्युच्यते।
2. सर्वधर्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्विचारेत्युच्यते।
3. प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति तदा निर्विचारेत्युच्यते भवति।
एतेषु कति कथनानि सम्यक्?
(A) केवलम् एकम् (B) केवल द्वे
(C) सर्वे त्रयः (D) न कश्चित्
(E) अनुत्तरितम्
3 एतेषु युग्मेषु विचार्यताम्
1. विज्ञानमयकोशः - ज्ञानशक्तिमान् कार्यरूपः।
2. मनोमयकोशः - इच्छाशक्तिमान् कर्तरूपः।
3. प्राणमयकोशः - क्रियाशक्तिमान् करणरूपः।
एतेषु कति युग्मानि सम्यक्?
(A) केवलम् एकः युग्मः (B) केवल द्वौ युग्मौ
(C) सर्वे त्रयः युग्माः (D) न कश्चित्
(E) अनुत्तरितम्
इन्हें भी देखें 👇👇
4 एतेषु कथनेषु विचार्यताम्
कथनम् I : ग्रिमनियमानुसारेण वर्गस्य चतुर्थवर्णः तृत्तीयवर्णक्रमेण परिवर्तितो भवति।
कथनम् II : ग्रिमनियमानुसारेण वर्णस्य तृतीयवर्गः प्रथमवर्णक्रमेण परिवर्तितो भवति।
समुचितं विकल्पं चिनुत -
(A) I & II उभे अपि सत्ये
(B) I & II उभे अपि असत्ये
(C) I सत्यम् परन्तु II असत्यम्
(D) I असत्यम् परन्तु II सत्यम्
(E) अनुत्तरितम्
5 एतेषु कथनेषु विचार्यताम्
कथनम् I : संस्कृतग्रीकभाषयोः परीक्षणमधिकृत्य प्रो. ग्रासमानमहोदयस्य नियमो वर्तते।
कथनम् II : ग्रासमाननियमानुसारं द्वव्यवहितसोष्मध्वनयोः सामान्यतया प्रथमसोष्मध्वनिः भवति।
समुचितं विकल्पं चिनुत -
(A) I & II उभे अपि सत्ये
(B) I & II उभे अपि असत्ये
(C) I सत्यम् परन्तु II असत्यम्
(D) I असत्यम् परन्तु II सत्यम्
(E) अनुत्तरितम्
6 पाणिनीयशिक्षानुसारेण समीचीनश्लोकखण्डं चिनुत
1. विस्वरं हनायुष्यं अनक्षरं व्याधिपीडितम् ।
2. अलाबुवीणाघोषो दन्तमूल्यः स्वराननु।
3. अक्षताशस्त्ररूपेण वज्रं पतति मस्तके।
4. सरङ्गः कम्पयेत्कम्पं रथीवेति निदर्शनम् ।
एतेषु कति कथनानि सम्यक्?
(A) 1 & 2 केवलम् (B) 2 & 3 केवलम्
(C) 3 & 4 केवलम् (D) 1, 2 & 4 केवलम्
(E) अनुत्तरितम्
इन्हें भी देखें 👇👇
- संस्कृत व्याकरण के महत्वपूर्ण नोट्स
- पाणिनीय शिक्षा परिचय व नोट्स PDF
- यूजीसी नेट संस्कृत महत्वपूर्ण नोट्स
- वाक्यपदीय नोट्स PDF (ब्रह्मकाण्ड)
7 अधस्तनयुग्मानां समीचीनां तालिकां चिनुत
List I a. हविषाम् b. वः 2 c. सोमः d. वीर्यम्
List II i. अनुदातः ii. नीचस्वरितः iii. मध्योदात्तः iv. आद्युदात्तः
समुचितं विकल्पं चिनुत -
(A) a-iii, b-ii, c-iv, d-i
(B) a-i, b-iii, c-ii, d-iv
(C) a-i, b-ii, c-iii, d-iv
(D) a-iii, b-i, c-iv, d-ii
(E) अनुत्तरितम्
नोट:-
पूरा प्रश्नपत्र PDF Download करने के लिए गूगल पर टाइप करें- " SanskritExam.com PDF hpsc "
अथवा कुछ समय पश्चात् इसी पृष्ठ पर पूरे प्रश्नपत्र को Text फार्मेट में अर्थात् लिखित रूप से प्रस्तुत कर दिया जाएगा। SansjritExam.Com वेबसाइट पर विजिट करते रहें। धन्यवाद
0 Comments
आपको यह लेख (पोस्ट) कैंसा लगा? हमें कमेंट के माध्यम से अवश्य बताएँ। SanskritExam. Com वेबसाइट शीघ्र ही आपके कमेंट का जवाब देगी। ❤